SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२५ (B) व्यतिकृष्टमिति खलु प्रकृतमनुवर्तमानमस्ति दिग्सूत्रादनन्तरं च एकेनाधिकरणसूत्रेणान्तरितम् उद्देशसूत्रं वर्तते। ततो यथा प्राभृतमधिकरणं संयतानामविकृष्टं संयतीनां विकृष्टमेवं न सूत्रमपीत्येतदर्थख्यापनार्थमिदं सूत्रम् ॥ २९९४ ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या न कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा व्यतिकृष्ट काले उद्घाटायां पौरुष्यामित्यर्थः, स्वाध्यायमुद्देष्टं वा कर्तुं वेति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यविस्तर: लहुगा य सपक्खम्मी, गुरुगा परपक्खे उद्दिसंतस्स । अंग सुयक्खंधं वा, अज्झयणुद्देसथुतिमाई ॥ २९९५॥ यदि विकृष्टे उद्घाटपौरुषीलक्षणे स( स्व )पक्षे उद्दिशति संयतः संयतस्योद्दिशतीत्यर्थः। तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। परपक्षः संयतस्य संयती, संयत्याः संयतः,तत्र संयतः सूत्र १३ गाथा २९९०-२९९५ व्यतिकृष्टे काले स्वाध्यायनिषेध: १२२५ (B) १. परपक्ख -ला.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy