SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२२ (A) यत्र ग्रामेऽधिकरणमुत्पन्नं स ग्राम उत्थित उद्वसीभूतः । अथवा अन्तरा जनपद उत्थितः । यदि वा येन सममधिकरणमजायत स निण्हवगणं प्रविष्टवान् अन्यत्र वा गतः, इतरो वा ग्लानो वा जातः, ततो गन्तुं न शक्नोति, अथवा ग्लानं प्रतिचरति ॥२९८२ ।। अब्भुजयं च पडिवज्जे भिक्खा अलंभो अंतर तहिं वा । रायादुटुं ओमं, असिवं वा अंतर तहिं वा ॥ २९८३॥ अथवा सोऽधिकृतः क्षमयितुमना अभ्युद्यतं विहारं प्रतिपत्तुकामो लग्नं च प्रत्यासन्नं, गन्तुं न शक्नोति । अथवा अन्तरा अपान्तराले तत्र वा यत्राधिकरणमुत्पन्नं भिक्षाया अलाभः। सूत्र १२ गाथा यदि वाऽन्तरा तत्र वा राजद्विष्टमवमौदर्यमशिवं वा ॥२९८३ ॥ २९८३-२९८९ सबरपुलिंदादिभयं, अंतर तहियं व अहव होजाहि । निर्ग्रन्थीनां कलहएएण कारणेणं, वच्चंतं कंपि अप्पाहे ॥ २९८४ ॥ शमनविधिः अन्तरा तत्र शबरभयं पुलिन्दभयम्, आदिशब्दात् स्तेनम्लेच्छादिभयपरिग्रहः, अथवा ||१२२२ (A) १. रायगुडे- ला.। रायदुटुं-पु. प्रे. ।। २. अतेहि कारणे हि-ला. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy