SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२१ (ATM सम्प्रति यदुक्तं 'बिइयपदमिति' तद्व्याख्यानार्थमाहबिइयपदे वतिगिटे, वितोसविज्जा उवट्ठिते बहुसो । बितिओ जइ न उवसमे, गतो य सो अन्नदेसं तु ॥ २९७९॥ द्वितीयपदे व्यतिकृष्टान्यपि प्राभृतानि वितोषयेत् उपशमयेत्, कथम्? इत्याह-येन सहाधिकरणं बहुशो बहून वारान् कृतं तस्योपस्थितस्तं क्षमयति स च क्षाम्यमाणो द्वितीयो नोपशाम्यति अनुपशान्तश्च स गतोऽन्य देशम् ॥ २९७९ ॥ कालेण व उवसंतो, वजिजंतो वि अन्नमन्नेहिं । खीरादिसलद्धीण व, देवयगेलनपुट्ठो वा ॥ २९८०॥ तस्यान्यं देशं गतस्य बहुना कालेन गतेन तस्य कषायाः प्रतनवोऽभवन्, तत उपशान्तः। अथवा अन्योन्यैः साधुभिः कृताधिकरण एष इति स्थाने स्थाने विवर्ण्यमान एवं स्वचेतसि स कथयति यथा 'कषायदोषेणाहं स्थाने स्थाने विवर्जे, तस्मादलं कषायैरिति' पुनरावृत्तिः । अथवा क्षीरादिसलब्धीनां क्षीराश्रवादिसलब्धीनामुपदेशतः शममुपगतवान्, देवतया शिक्षितो यदि वा ग्लानत्वेन स्पष्टस्ततः चिन्तयति-'यदि कथमपि साधिकरणो म्रियेऽहं ततो गाथा २९७६-२९८२ कलहशमन विधिः १२२१ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy