SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१६ (B) अहिगरणे उप्पन्ने, अवितोसवियम्मि निग्गयं समणं । जे साइज्जइ संभुंजए व मासा चत्तारि भारिया ॥ २९६२॥ अधिकरणे उत्पन्ने सति येन सहाधिकरणमुदंपादि तस्मिन्नतोषिते निर्गतं श्रमणं य आसादयति प्रतिगृह्णाति स्वसत्तामात्रेण यश्च तेन सह भुते तस्य प्रायश्चित्तं चत्वारो मासा भारिका गुरवः ॥२९६२ ॥ सगणं परगणं वा वि, संकंतमवितोसिते । छेदादि वणिया सोही, नाणत्तं तु इमं भवे ॥ २९६३॥ गाथा २९६०-२९६७ येन सहाधिकरणमुपजातं तस्मिन्नवितोषिते स्वगणं परगणं वा सङ्क्रान्तमधिकृत्य || कलहकारकं या छेदादिका शोधिः पूर्वं कल्पाध्ययने वर्णिता सा अत्रापि तथैव वक्तव्या, नवरमत्र सामाचारी यन्नानात्वं तदिदं वक्ष्यमाणं भवति ॥ २९६३ ॥ तमेवाह प्रति १२१६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy