________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
सप्तम
उद्देशकः १२१६ (B)
अहिगरणे उप्पन्ने, अवितोसवियम्मि निग्गयं समणं । जे साइज्जइ संभुंजए व मासा चत्तारि भारिया ॥ २९६२॥
अधिकरणे उत्पन्ने सति येन सहाधिकरणमुदंपादि तस्मिन्नतोषिते निर्गतं श्रमणं य आसादयति प्रतिगृह्णाति स्वसत्तामात्रेण यश्च तेन सह भुते तस्य प्रायश्चित्तं चत्वारो मासा भारिका गुरवः ॥२९६२ ॥
सगणं परगणं वा वि, संकंतमवितोसिते । छेदादि वणिया सोही, नाणत्तं तु इमं भवे ॥ २९६३॥
गाथा
२९६०-२९६७ येन सहाधिकरणमुपजातं तस्मिन्नवितोषिते स्वगणं परगणं वा सङ्क्रान्तमधिकृत्य || कलहकारकं या छेदादिका शोधिः पूर्वं कल्पाध्ययने वर्णिता सा अत्रापि तथैव वक्तव्या, नवरमत्र
सामाचारी यन्नानात्वं तदिदं वक्ष्यमाणं भवति ॥ २९६३ ॥
तमेवाह
प्रति
१२१६ (B)
For Private And Personal Use Only