SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१५ (B) गतं क्षेत्रविकृष्टं, सम्प्रति भवविकृष्टमाहएमेव य कालगते, आसन्नं तं व उद्दिसइ गीओ । पुव्वदिसधारणं वा, अगीय मोत्तूण कालगयं ॥ २९५८॥ एवमेव अनेनैव प्रकारेण कालगते तस्य मुलाचार्ये यदि स स्वयं गीतार्थो भवति तदा तस्य योऽन्य आसन्न आचार्य तं वा उद्दिशति पूर्वं दिशं वा धारयति । अथ स स्वयमगीतार्थस्तदा तस्य कालगतं मुक्त्वा शेषोऽन्य उद्दिश्यते इति ॥ २९५८ ॥ सूत्रम्- नो कप्पइ निग्गंथाणं विइकिट्ठाई पाहुडाई विओसवित्तए॥११॥ 'नो कप्पति निग्गंथाणं वितिगिट्ठाई पाहुडाइ वियोसवित्तए' इति । अस्य सम्बन्धमाहवितिगिट्ठा समणाणं, अग्वितिगिट्ठा य होति समणीणं । मा पाहुडं पि एवं, भवेज सुत्तस्स आरंभो ॥ २९५९॥ व्यतिकृष्टा श्रमणानां दिग् भवति अव्यतिकृष्टा श्रमणीनामिति अनन्तरसूत्रद्वयेऽभिहितमेव. तच्चाकर्ण्य मा प्राभतमप्येवं भवतीति मन्येत इत्यधिकृतसूत्रस्य आरम्भः। अस्य व्याख्या गाथा २९५३-२९५९ निर्ग्रन्थानां विकृष्टदिग्बन्धे सामाचारी १२१५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy