SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२१२ (A) भावः । एकाकिनीत्वात् न च प्रायश्चित्तस्थानम् अप्रायश्चित्तस्थानं वा सा जानाति, तत इतोऽपि । शोध्यभावः ॥ २९४५ ।। सागारिकादिद्वारं पाखण्डद्वारं चाहसागारमसागारे, एगीए उवस्सए भवे दोसा । दारं ३। चरगादिविपरिणामण, सपक्खपरपक्खनिण्हादी ।। २९४६ ॥ दारं ४। सागारे अगारसहिते असागारे अगाररहिते उपाश्रये एकस्या एकाकिन्या दोषा भवन्ति । तत्र सागारे दीपस्पर्शनादयः, अनगारे कुलटाजारादिप्रवेशतः। गतं सागारकादिद्वारम्, पाषण्डद्वारमाह-चरगादि इत्यादि, स्वपक्षे परपक्षे च विपरिणामनं, तत्र स्वपक्षे निह्नवादिभिः, आदिशब्दात् पार्श्वस्थादिपरिग्रहः । परपक्षे चरकादिभिः ॥ २९४६ ॥ स्तेनद्वारं स्वच्छन्दद्वारं चाहतेणेहि वा वि हिजइ, । दा.५। सच्छंदुट्ठाणगमणमादी य । दोसा भवंति एए, किं व न पावेज सच्छंदा? ॥ २९४७॥ दारं ६। गाथा २९४६-२९५२ विकृष्टे दिग्बन्धे ___दोषाः १२१२ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy