SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org सप्तम उद्देशक: १२११ (A) सुचिरमपि कालं सारिता शिक्षिता सती गमिष्यतीति मन्यमानस्य गच्छस्य न तस्या विषये ममत्वमायाति, सीदन्त्याः संयमयोगेषु शिथिलीभवन्त्याश्चोदनाः शिक्षास्तासु दीयमानासु व्यवहार - साऽन्यत्र गन्तुमनाः परिभूताऽस्मीति मन्यते ततस्तस्या अपि न गच्छस्योपरि ममता ॥ २९४२॥ श्री सूत्रम् किञ्च– गमणुस्सुएण चित्तेण सिक्खातो वि न गिण्हइ । वारिज्जंती वि गच्छिज्जा, पंथ दोसे इमे लभे ॥ २९४३ ॥ गमनोत्सुकेन चित्तेन शिक्षा अपि नानाप्रकारा ग्रहणशिक्षा आसेवनशिक्षाश्च न गृह्णाति । तथा वार्यमाणाऽपि तस्य क्षेत्रविकृष्टस्यान्यस्याचार्यस्य समीपं गच्छेत् । तत्र च पथि दोषानिमान् वक्ष्यमाणान् लभते ॥ २९४३ ॥ अत्र यदुक्तं प्राक् 'एतैर्वक्ष्यमाणैर्दोषैस्तानपि नोद्दिशेत्' [गा. २९४०] तद्व्याख्यानावसरः तानेव दोषानाह मिच्छत्त-सोहि - सागारियादि पासंडतेण सच्छंदा । खेत्तविगिट्ठे दोसा, अमंगलं भवविगिट्ठम्मि ॥ २९४४॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only गाथा |२९३९-२९४५ क्षेत्रविकृष्टे दोषाः | १२११ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy