SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री | व्यवहारसूत्रम् सप्तम उद्देशकः १२०८ (B) पव्वावियस्स नियमा, दिति दिसं दुविहमेव तिविहा वा । सा पुण कस्स विगिट्ठा, उद्दिसति सन्निगिट्ठा वा ॥ २९३३॥ अनन्तरसूत्रेषु प्रव्राजनमुक्त प्रवाजितस्य तु नियमाद् दिशं द्विविधां त्रिविधां वा प्रयच्छन्ति संयतस्य द्विविधामाचार्योपाध्यायलक्षणाम्, संयत्यास्त्रिविधामाचार्योपाध्यायप्रवर्तिनीरूपामित्यर्थः, सा पुनर्दिक् कस्य विकृष्टा उद्दिश्यते कस्य सन्निकृष्टेति प्रतिपादनार्थमधिकृतं सूत्रद्वयमित्येष सम्बन्धः ॥२९३३॥ अथवा अन्यथा सम्बन्धस्तमेवाहअहवाऽवि सरिसपक्खस्स अभावा दिक्खणा विपक्खे वि । सूत्र ९-१० गाथा तत्थ वि कस्स विगिट्ठा, उद्दिस्सइ कस्स वा नेति?॥ २९३४॥ २९३२-२९३८ | व्यतिकृष्टदिपुरुषाः संयतानां सदृशपक्षः स्त्रियो विपक्षः। तथा स्त्रियः संयतीनां सदृशपक्षः पुरुषा | * गुद्देशे दोषाः विपक्षः। अथवाऽपीति सम्बन्धस्य प्रकारान्तरतोपदर्शने, सदृशपक्षस्याभावात् दीक्षणं ४१२०८ (B) विपक्षेऽपि कर्त्तव्यमित्यनन्तरसूत्रेष्वभिहितम्। तत्रापि कस्य दिक् विकृष्टा उद्दिश्यते कस्य वा न? इत्येतदधिकृतसूत्रद्वयेनाभिधातव्यमिति सम्बन्धः। अनेन सम्बन्धेनाऽऽयातस्यास्य For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy