SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२०५ (A) ܀܀܀܀܀ www. kobatirth.org पुनरपि द्रव्यविषयामेव तामाह पडिकारा य बहुविहा, विसयसुहा आसि भे ण पुण इहिं । वत्थाणि ण्हाणधूवा, विलेवणाओसहाइं च ॥ २९२३ ॥ Acharya Shri Kailassagarsuri Gyanmandir तथा भे भवतीनां गृहस्थावस्थायां व्याधेः प्रतिकारा बहुविधा आसीरन्, विषयसुखानि च बहुविधानि । तथाहि - गृहस्थावस्थायां मनोज्ञानि वस्त्राणि, शरीरमनः पह्नत्तिकरं स्नानं, घ्राण - मनोनिर्वृतिकरा धूपाः, शरीरसुभगानि विलेपनानि, एतेन विषयसुखानि भावितानि । तथा औषधानि च गृहस्थावस्थायां नानाप्रकाराणि सङ्गृहीतानि, इदानीं पुनर्न विषयसुखानि नापि प्रतीकारा बहुविधाः, ततः परमदुष्करं व्रतमेतदिति ॥ २९२३॥ क्षेत्रतः प्रतिपृच्छामाह - अद्धाण दुक्खसेज्जा, सरेणुतमसा य वसहितो खेत्ते । परपाएहि गयाणं, वुत्थाण य उउसुहघरेसु ॥ २९२४ ॥ युष्माकं सदैव परपादैर्गतानां सदैव च ऋतुसुखेषु गृहेषूषितानां प्रव्रज्याप्रतिपत्त्यनन्तर For Private And Personal Use Only गाथा |२९२२-२९२५ * दीक्षार्थ्या * द्रव्यादितुलना १२०५ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy