SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२०३ (B) ܀܀܀܀܀ www. kobatirth.org यो नाम सलब्धिक आर्यिकाणां परिपालने च समर्थः । तस्य मात्रादिका व्रतग्रहणार्थमुपस्थिताः । स यद्यभ्युद्यतविहारं मरणं वा प्रतिपत्तुकामस्तर्हि यदि तस्याचार्योऽन्यो वा स्वगणसत्कः परिपालने समर्थः तदा ताः प्रव्राज्य तस्य समर्पयति, समर्प्य चाभ्युद्यतविहारं मरणं वा प्रतिपद्यते । अथ नास्त्याचार्यः स्वगणसत्को वा तासां परिपालकस्तदा अन्यस्मिन् गणधारणसमर्थेऽविद्यमाने योऽभ्युद्यतमेकतरं विहारं मरणं वा प्रतिपत्तुकामः प्रव्राजयति तस्य प्रायश्चित्तं चत्वारो गुरुकाः ॥ २९१९ ॥ जो वि य अलद्धिजुत्तो, पव्वावेंतस्स होति गुरुगाओ । तम्हा उ जो समत्थो, सो पव्वावेइ ताओ उ ॥ २९२० ॥ Acharya Shri Kailassagarsuri Gyanmandir योऽप्यलब्धियुक्तो न तत्प्रायोग्याहाराद्युत्पादयितुमीशस्तस्यापि प्रव्राजयतो भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम् । यत एवमसमर्थतायां प्रायश्चित्तं तस्मात् यः समर्थः मात्रादिका: स्त्रीः प्रव्राजयति ॥ २९२० ॥ एवं तुलेऊणऽप्पं, सा वि तुलिज्जइ उ दव्वमादीहिं । कायाण दायणं दिक्ख सिक्ख इतरदिसा नयणं ॥ २९२९ ॥ For Private And Personal Use Only ܀܀܀ गाथा |२९१६-२९२१ स्वजन प्रव्राजने तुलनादिः १२०३ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy