SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११९७ (A) संपुडतो वा इत्यादि, यथा द्वे फलके एकत्रकृते फलकसम्पुटमित्युच्यते एवं निर्ग्रन्थसूत्राद् | द्वितीयं निर्ग्रन्थीसूत्रं सम्पुटसदृशं भवति। तत उक्तं द्वयोरपि सूत्रयोः संपुटक इति निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तं, भवति विशेषोपलम्भो वा इति, 'जे निग्गंथा य निग्गंथीतो य संभोगिया सिया' इत्यादि यत् निर्ग्रन्थसूत्रम्,अस्माद् अनन्तरं निर्ग्रन्थीसूत्रं पठ्यते, ततः शिष्याणां विशेषोपलम्भो भवति, दूरव्यवधाने तु न स्यात्, ततो भवति विशेषोपलम्भ इति कृत्वा निर्ग्रन्थसूत्रादनन्तरं निर्ग्रन्थीसूत्रमुक्तम् ॥ २९०१॥ एवमनेन सम्बन्धेनायातस्यास्य व्याख्या सूत्र ४ या निर्ग्रन्थ्यो निर्ग्रन्था वा साम्भोगिकाः स्युस्तेषां न कल्पते प्रत्यक्षं प्रत्येक गाथा साम्भोगिकी विसम्भोगां कर्तुं, कल्पते परोक्षं प्रत्येकं साम्भोगिकी विसम्भोगां कर्तुम्।। २९००-२९०३ निर्ग्रन्थ्या यत्रैव ता निर्ग्रन्थ्य आत्मीयान् आचार्योपाध्यायान् पश्यन्ति तत्रैव [ता] एवं वदन्ति विसम्भोगअथ णमिति वाक्यालङ्कारे, भदन्त! अमुकया आर्यिकया सहास्मिन् कारणे समापतिते करणे विधिः परोक्षं प्रत्येकं सम्भोगं विसम्भोगं करोमि। सा च से तस्याः प्रवर्त्तिन्याः प्रतितपति ११९७ (A) मिथ्यादुष्कृतप्रदानेनानुतपति, असद् वा तदभ्याख्यानमिति प्रत्याययति. एवं सति न कल्पते For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy