SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११९० (B) www. kobatirth.org अथ कस्माद्वारत्रयात् परं भूयः संसर्गिकृतो विसम्भोगः क्रियते ? इत्यत आहसति दोणि तिणि वावी, होज अमाई तु माई तेण परं । सुद्धस्स होइ चरणं, मायासहिते चरणभेदो ॥ २२८२ ॥ सकृद् एकवारं द्वौ त्रीन् वारान् भवेदमायी, ततस्तृतीयाद्वारात् परं संसर्गिकरणे मायी । अथ च शुद्धस्य भवति चरणं मायासहिते तु चरणभेदश्चरणाभावः, ततो विसम्भोग : क्रियते ॥ २८८२ ॥ एवं तू पासत्थादिसु संसग्गि वारिया एसा । समणे व अपरिच्छित्ते विदेसमादी गते एवं ॥ २८८३ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमुक्तेन प्रकारेण एषा दान-ग्रहणाभ्यां संसर्गिर्वारिता, एवं समनोज्ञेऽपि विदेशादौ गते अपरीक्षिते संसर्गिर्वारिता द्रष्टव्या । तेनापि सह संसर्गि: परीक्ष्य कर्त्तव्या नान्यथेति भावः ॥ २८८३ ॥ सम्प्रति 'दूरे साहारणं काउं [गा. २८७७] इत्यस्य विभावनार्थमाह For Private And Personal Use Only गाथा | २८८१-२८८६ पार्श्वस्थादिसंसर्गे प्रायश्चित्तं | पृथक्व्यवहारः ११९० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy