SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पासत्थादिकुसीले, पडिसिद्धे जा उ तेसि संसग्गी । पडिसिज्झइ एसो खलु, पडिसेहे होइ पडिसेहो ॥ २८७८॥ श्री व्यवहार सूत्रम् पार्श्वस्थादिके कुशीले स्थाने प्रतिषिद्धे या तेषां पार्श्वस्थादिस्थानवर्त्तिनां संसर्गि: सप्तम प्रतिषिध्यते सा च संसर्गिः दानग्रहणाभ्यामवसातव्या । एष भवति प्रतिषेधे प्रतिषेधः, न उद्देशक: चैष प्रतिषेधे प्रतिषेधोऽनार्षः ॥ २८७८ ॥ १९८९ (B) यत आह सूयगडंगे एवं, धम्मज्झयणे निकाचितं भणियं । अकुसीले सया भिक्खू, नो य संसग्गियं वए ॥ २८७९॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृते द्वितीयेऽङ्गे धर्माध्ययने एवं निकाचितं निश्चयपूर्वकं भणितम्, यथा-सदा भिक्षुरकुशीलो भवेद्, न च कुशीलैः सह संसर्गिकां व्रजेत् ॥२८७९ ॥ दाणादीसंसग्गी, सई कते पडिसिद्धे लहुगो । आउट्टे सब्भामत्ति, असुहे उ तओ तेण परं ॥ २८८०॥ For Private And Personal Use Only ***** गाथा | २८७३-२८८० सम्भोग विसम्भोगयोग्यस्वरूपम् ११८९ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy