SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११८७ (B) सङ्घाटो गत्वा निजसूरिसमीपं कथयति एवमक्रियमाणे द्वयोर्गणयोर्भण्डनम्। तदेव पश्चार्द्धन भावयति- 'सुद्धेहि शुद्धैरप्यस्माभिः समं यूयं विसम्भोगं कुरुथ। अथवा कारणं गृहपरिवर्तादिकमधिकृत्य तत् गृहीतं, यदि वा अनाभोगतो गृहीतमथवा द्वयोः प्रथमद्वितीयपरीषहयोरुदीर्णयोर्जानता दर्पतो गृहीतं पुनः पश्चात् कृता शोधिः, अपि च यदि निष्कारणेऽपि गृहीतं तथाऽपि न युक्तं परोक्षं विसम्भोगकरणम। यदि वयं नाऽऽवृत्ता भवामस्ततो युक्तं विसम्भोगकरणमथ कारणे गहीतं तदा वयं शद्धा एव कथं विसम्भोगकरणम्?' एवं भण्डनं स्यात् ॥ २८७१॥ गाथा साम्प्रतं 'कारणमणाभोगे'ति पदद्वयं व्याख्यानयति २८६७-२८७२ कज्जेण वा वि गहियं, सागारपरियट्टतो य सो अहं । प्राधुर्णकादिभिः शङ्कायां कारणमजाणतो वा, गहियं किं वीसुकरणं तु ॥ २८७२॥ पृच्छना कार्या कार्येण कारणेन गृहीतमस्माभिर्वाऽपिशब्दौ विकल्पने तच्च कार्यमस्माकं | स्वागारपरिवर्तः। अथवा कारणमजानता यदि गहीतं तथापि किं कस्मात् परोक्षेऽपि ४११८७ (B) विष्वक्करणं विसम्भोगकरणम्?॥२८७२ ॥ H For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy