SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: ११८६ (B) www. kobatirth.org * सन्ततेस्त्रुट्यति पृथग् विभिन्न इत्यर्थः । ततो येऽन्ये तेषां साम्भोगिकास्तेऽपि तान् विवजयन्ति यतस्तेऽवसन्ना जातास्ततोऽमुकेनाचार्येण विवर्जिताः ॥ २८६८ ॥ ततो वा अन्नतो वावि, ते सोच्चा इह निग्गया । वजेता जं तु पावेंति, निज्जरातो य हाविता ॥ २८६९ ॥ Acharya Shri Kailassagarsuri Gyanmandir ततस्ते वर्जिता अध्वनिर्गता अशिवादिकारणेन वा निर्गता इह यत्र ते पूर्वसम्भोगिकास्तिष्ठन्ति तत्र प्राप्ताः । ततो यैरविवेच्य शय्यातरपिण्डादिकमासेवितमित्याचार्याणां कथितं तेभ्योऽन्येभ्यो वा श्रुत्वा यूयं पृथक्कृता इत्याकर्ण्य तं गणं वर्जयित्वा [ निर्गताः ] यत् प्रथमद्वितीयपरीषहाभ्यामनागाढादिपरितापनं प्राप्नुवन्ति तन्निष्पन्नमविवेच्य विसम्भोगकारिणां प्रायश्चित्तम् । निज्जतोय हाविया इति तेषामध्वादिनिर्गतानां ते वास्तव्या वैयावृत्त्यं कृत्वा निर्जरां प्राप्नुयुस्ते ततो हापिताः, प्रभूतं च कर्म अविवेच्य जल्पकैर्बध्यते यन्महता संसारेण निस्तरीतुं शक्यते ॥२८६९ ॥ १. सन्ततेस्तुद्यति मु. पु. प्रे । संयतस्तेस्तुद्यति-सं. ॥ For Private And Personal Use Only ܀܀܀ गाथा |२८६७-२८७२ प्राधुर्णकादिभिः शङ्कायां पृच्छना कार्या १९८६ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy