SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: १९८१ (A) www. kobatirth.org न जानाति सा च धर्मश्रद्धया पार्श्वस्थान् विप्रहायाऽत्र समागता साऽस्माकं सागारिकीति कारणैस्तामुद्यतामपि नेच्छन्ति ॥ २८५२ ॥ २८५३ ॥ अत्र प्रायश्चित्तविधिमाह भणिय वसभाभिसेए, आयरियकुलेण गणेण संघेण । लहुगादि जाव मूलं, अण्णिस्स गणो य दायव्वो ॥ २८५४ ॥ — एवं पुव्वगमेणं, विगिंचणं जाव होइ सव्वासं । तन्त्र मणुण्णाणं, अमणुण्ण चउण्हमेगयरं ॥ २८५५ ॥ Acharya Shri Kailassagarsuri Gyanmandir वृषभैरानीतां यदि पूर्वकारणैस्तां नेच्छन्ति तदा तासां प्रायश्चित्तं चतुर्लघु, अभिषेकः उपाध्यायस्तेन ताः संयत्यो भणनीयाः प्रतीच्छतेमां संयतीमिति । तथापि चेन्नेच्छन्ति चतुर्गुरु । एवमाचार्येणापि भणने अनिच्छायां षड्लघु, कुलेन षड्गुरु, गणेन छेदः, सङ्खेन मूलम् । तथा चाह - लघुकादि चतुर्लघ्वादि प्रायश्चित्तं क्रमेण तावत् दृष्टव्यं यावन्मूलम् । सङ्घभणनेऽप्यनिच्छायां प्रवर्तिन्या गणोऽपह्रियतेऽन्यस्या गणो दातव्यः । अथ सा * For Private And Personal Use Only गाथा |२८५०-२८५६ संयत्याः गणप्रवेशे सामाचारी ११८१ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy