SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार सूत्रम् सप्तम उद्देशकः ११७९ (A) 'कप्पइ निग्गंथाणं निग्गंथीतो आपुच्छित्ता वा अणापुच्छित्ता वा' इत्यादि। अत्र सम्बन्धमाह अत्थेण गंथतो वा, संबंधो सव्वहा अपडिसिद्धो । सुत्तमत्थमवेक्खति, अत्थो वि न सुत्तमतियाति ॥ २८४७॥ अर्थतो ग्रन्थतश्च सम्बन्धोऽप्रतिषिद्धः सर्वथा, यतः सत्रमर्थमपेक्षते, अर्थोऽपि च, निर्ग्रन्थीनामधिकारे सूत्रमिदं प्रवृत्तमतः सूत्रतोऽर्थतश्च सम्बन्धोऽस्ति इति न किञ्चिदनुपपन्नम्॥ २८४७॥ नदिसोयसरिसो वा, अहिगारो एस होइ दट्ठव्वो । छट्ठाणंतरसुत्ता, समणीणमयं तु जा जोगो ॥ २८४८॥ अथवा षष्ठोद्देशके चरमानन्तरसूत्रद्वयादारभ्य एषोऽधिकारो नदीस्रोतःसदृशो दृष्टव्यः। अयं तु योगस्तावत् यावत् श्रमणीनामधिकारः ॥ २८४८ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या ܀܀܀܀܀܀܀܀܀܀ सूत्र २ गाथा २८४४-२८४९ निर्ग्रन्थ्या गणप्रवेशसामाचारी ११७९ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy