SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः ११७८ (A) www. kobatirth.org अथवा काचित् सिद्धपुत्रिका वा अन्या वा संयतीनां वस्त्राण्यपहर्तुकामा निष्क्रमणव्याजेन प्रविष्टा चैत्यवन्दनार्थं गतास्वार्यिकासु तरुणी: क्षुल्लिकाः प्रतीदं ब्रूत पारवयादीयाई, दिट्ठा णं नासि णंतगाणि मए । तु नत्थि इति विरहे, वुत्ता खुड्डीतो दंसंति ॥ २८४४ ॥ Acharya Shri Kailassagarsuri Gyanmandir पारापतादिकानि आदिशब्दात् पुण्ड्रवर्द्धनकादिपरिग्रहः, न मयाऽनन्तकानि वस्त्राणि दृष्टानि, णमिति वाक्यालङ्कारे, तत् किं युष्माकं महत्तरिकाया पार्श्वे तानि न सन्ति ? एवमुक्ता स्ताक्षुल्लिकास्तुच्छतया माऽस्माकं महत्तरिकाया परिभवो भूयादिति कृत्वा दर्शयन्ति ॥ २८४४ ॥ कानि कानीत्यत आह: कोट्टं ताम्रलित्तग, सिंधवए कसिण- जुंगिए चेव । बहुदेसिए य अन्ने, पेच्छसु अम्हं खमज्जाणं ॥ २८४५ ॥ कोट्टंबानि गौडदेशोद्भवानि, ताम्रलिप्तिकानि, सैन्धवानि, अन्यानि च बहुदेशिकानि १. महतिरिए-ला. ॥ For Private And Personal Use Only सूत्र २ गाथा |२८४४-२८४९ निर्ग्रन्थ्या * गणप्रवेश * सामाचारी ११७८ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy