SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ༔ ཝཱ , व्यवहार उद्देश : ११६० (B) ܀܀܀ www. kobatirth.org मध्यममुत्कृष्टं च । तत्र जघन्यं प्राकृतं मध्यमं कौटुम्बम्, उत्कृष्टं दाण्डिकम् । यथा त्रिविधं मानुषं दिव्यमपि जघन्यादिभेदभिन्नं त्रिधा, पाशवमपि च त्रिधा जघन्यादिभेदतः, सङ्गीतं व्याख्यातम्, यथा कल्पाध्ययने तथाऽत्रापि व्याख्येयम् । यथा चोक्तमत्रोपधानं प्रायश्चित्तं तदपि न तत् पूर्णमिहापन्नं न वक्तव्यम्, किन्तु वक्तव्यम् । द्वयोर्नञोः प्रकृत्यर्थगमनात् ॥ २७९० ।। अत्रैवापवादमाह– बिइयपदे तेगिच्छं, निव्वीइयमाइयं अइकंते । ता इमेण विहिणा, जयणाए तत्थ सेवेज्जा ॥ २७९१ ॥ Acharya Shri Kailassagarsuri Gyanmandir चिकित्सां निर्विकृतिकादिकां प्रागुक्तामतिक्रान्ते अस्थाने शब्दश्रवणतो हस्तकर्मकरणतो वा अनुपशाम्यति वेदोदये ततो द्वितीयपदे अपवादपदे अनेन वक्ष्यमाणेन विधिना यतनया सेवेत ॥ २७९१ ॥ तमेव विधिमाह - For Private And Personal Use Only ** सू.१० गाथा २७८९-२७९४ एकाकीनिर्ग्रन्थीगणप्रवेशे विधिः ११६० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy