SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः यदि कायिकी भूमिर्न विद्यते बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन अस्यन्दमानत्वग्दोषवान् सेवते। किमुक्तं भवति ? कायिकीं तस्मिन् मात्रके व्युत्सृजति ततः कृते कल्पे अरोगास्तस्मिन् व्युत्सृजन्ति । यदि पुनरकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चित्तं चतुर्गुरुकम्। एषा यतना सर्वेषां गलत्त्वग्दोषिणामन्येषां च क्षयव्याध्याद्युपेतानां ज्ञातव्या॥ २७८२ ॥ ११५७ (A) सूत्रम्- जत्थ एए बहवे इत्थीओ य पुरिसा य पण्हावेंति, तत्थ से समणे निग्गंथे अन्नयरंसि अचित्तंसि सोयंसि सुक्कपोग्गले निग्घाएमाणे हत्थकम्मपडिसेवणपसत्ते आवज्जइ मासियं परिहारट्ठाणं अणुग्घाइयं ॥ ८ ॥ जत्थ एए बहवे इत्थीओ य पुरिसा य पण्हावेंति तत्थ से समणे णिग्गंथे अन्नयरंसि अचित्तंसि सोयंसि सुक्कपुग्गले निग्याएमाणे मेहुणपडिसेवणपसत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ ९ ॥ _ 'जत्थ एए बहवो इत्थीओ य पुरिसा य पण्हावेंति' इत्यादि । अस्य सम्बन्धप्रतिपादनार्थमाह | सूत्र - ८-९ गाथा २७७९-२७८३ एकान्तवासे दोषाः, प्रायश्चित्तम् ११५७ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy