SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११४८ (A) भया आमोसगादीणं, सेजं वयति सारियं । दारं ३। असहायस्स गेलण्णे, को से किच्चं करिस्सइ ? ॥ २७५२॥ दारं ४। आमोषकादीनां भयात् तस्मिन्नेकाकिनि सति शून्यां शय्यां वसतिं दृष्ट्वा तां सागारिको व्रजति। द्वारगाथायामादिशब्दस्य व्याख्यानं तत्रैव कृतम् । तथा असहायस्य से तस्य ग्लानत्वे सति कः कृत्यं करिष्यति? ॥ २७५२॥ खद्धप्रत्यनीकप्रेरणद्वाराण्याहमंदग्गी भुंजए खद्धं, ऊसढं ति निरंकुसो । दारं ५ । एगो परुट्ठगम्मो य, पेल्ले उब्भामया व णं ॥ २७५३॥ दारं ७। गाथा २७५२-२७५८ एकाकी निवारकाऽभावात् निरङ्कशः, ऊसढं ति उत्कृष्टमिति कृत्वा मन्दाग्निः प्रचुरं भुङ्क्ते || एकाकि ततो ग्लानत्वादिदोषसम्भवः । तथा एकोऽसहायः प्ररुष्टस्य प्रत्यनीकस्य गम्यो भवति । तथा | वसने दोषाः उद्भ्रामका नगरादिरक्षका एकाकिनममुं चौरादिरिति कृत्वा नगरादेर्बहिः प्रेरयेयुः ॥ २७५३॥ ११४८ (A) १. आमर्शादीनां भयेन- पु. प्रे. ॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy