SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X. श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११४० (A) अभिनिक्खमणपवेसणाए नो कप्पइ बहुसुयस्स बब्भागमस्स एगाणियस्स भिक्खुस्स वत्थए, किमंग पुण अप्पसुयस्स अप्पागमस्स ? ॥ ६ ॥ 'से गामंसि वा' इत्यादि । अत्र सम्बन्धप्रतिपादनार्थमाहअगडसुयाण न कप्पति, वीसु मा अइप्पसंगतो सुयवं । एगाणितो वसेज्जा, निकायणं चेव पुरिसाणं ॥ २७२५॥ अनन्तरसूत्रे अकृतश्रुतानां न कल्पते विष्वक् वास इति श्रुत्वा माऽतिप्रसङ्गतः श्रुतवान् एकाकी वसेदित्येवमर्थमिदं सूत्रम् । तथा निकाचनं च नियमश्च गाथा पुरुषाणामकृतश्रुतानां कृतमनेन सूत्रेण, तथाहि-यदि कृत श्रुतस्यापि न कल्पते एकाकिनो २७२५-२७३० वासः किमङ्ग पुनरकृतश्रुतस्य? सुतरामेकाकिनो न कल्पते वास इत्येष सूत्रसम्बन्धः ॥ गीतार्थस्यापि २७२५ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या पृथक् वसतौ | निवासनिषेधः ___ अथ ग्रामे वा नगरे वा यावद् राजधान्यां वा अभिनिर्वगडायामभिनिारायामभिनिष्क्रमणप्रदेशायामेतेषां त्रयाणामपि पदानां व्याख्यानं पूर्ववत्, न कल्पते बहुश्रुतस्य | ||११४० (A) सूत्रापेक्षया [ बह्वागमस्य अर्थापेक्षया ] एकाकिनो भिक्षोर्वस्तुं, किमङ्ग पुनरल्पागम For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy