SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् धष्ठ उद्देशकः ११३६ (A) एंताण य जंताण य, पोरिसिभंगो तओ गुरु वयंती । थेरे अजंगमंमि व, मज्झण्हे वावि आलोए ॥ २७१२॥ यदि दूरे वसतिर्लब्धा उद्घाटायां च पौरुष्यामागच्छतां गच्छतां च पौरुषीभङ्गस्ततो गुरवः स्वयं तेषामकृतश्रुतानां समीपं व्रजन्ति। आचार्यो वृद्धत्वेन [अजङ्गमत्वेन] वा |* गन्तुमशक्तस्ततः स्थविरे अजङ्गमे वाचार्ये ते अकृतश्रुता मध्याह्ने गुरुसमीपमागत्याऽऽलोचयन्ति ॥ २७१२॥ एवं पि दुल्लहाए, पडिवसहठिया न एंति पतिदिवसं । समणुण्णदढधिई य अतरुणे बहिया विसर्जति ॥ २७१३॥ एवमपि अनेनापि दुर्लभायां वसतौ दूरे प्रतिवृषभस्थिता न प्रतिदिवसं | गुरुसमीपमागच्छन्ति । अर्थादापन्नं द्वितीये दिवसे आलोचका आगच्छन्ति । अथ कीदृशास्ते प्रतिवृषभाः यानाचार्यः प्रेषयति? तत आह-समणुण्णेत्यादि, समनोज्ञा नाम येषां परस्परं प्रीतिस्तान् समनोज्ञान् दृढधृतीन् अतरुणान् मध्यमवयसो बहिः प्रतिवृषभानाचार्या विसर्जयन्ति ॥ २७१३॥ गाथा २७१२-२७१९ भिन्नवसतौ स्थिातानां समीपगमने यतना ११३६ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy