SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११२९ (A) रुक्षररसविरसादिभिराहारैर्निर्भर्त्तिताः सम्प्रधारयन्ति- 'कियच्चिरं वयं रुक्षाहारा योगसंस्तरणं कर्तुं शक्नुमः?,तस्मात् गच्छामः' एवं चिन्तयित्वा गच्छादपक्रामन्ति, एवं तेषामकृतश्रुतानां बहूनामेकत्र वासः ॥ २६९० ॥ चइयाणं सामत्थं, संघयणजुयाणमाउलाणं पि । उउवासे लहु लहुगा, सुत्तमगीयाणमाणादी ॥ २६९१॥ अरसविरसादिभिराहारैस्त्याजितानामाकुलानां संहननयुतानामपि, अपिशब्दो भिन्नक्रमत्वादत्र योजित: एवं सामर्थ्यपर्यालोचनं भवति, यथा-'कियन्तं कालं वयं रूक्षाहारा: स्थास्यामः? तस्मादपक्रमामो गच्छाद्' इति एवं चिन्तयित्वा यदि ऋतुबद्धे काले वसन्ति तदा प्रायश्चित्तं मासलघु वर्षाकाले चतुर्लघुकम् । एवमगीतार्थानां विषयेऽधिकृतं सूत्रम्, न केवलमधिकृतं प्रायश्चित्तं किन्तु आज्ञादयश्च ॥ २६९१ ॥ तानेव मिथ्यात्वादीन् दोषान् द्वारगाथया संजिघृक्षुराहमिच्छत्तरसोहिरसागारियाइ ३ गेलण्णे ४अहव कालगए ५। अद्धाण ६ओमसंभमभए य रुद्धे य ओसरिए ॥ २६९२॥ दारगाहा। । गाथा २६८९-२६९३ गीतार्थनिश्रां विना न स्थेयम् ४११२९ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy