SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् षष्ठ उद्देशकः ११२७ (A) www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ये अतिशेषा आचार्य आचार्यस्य सूत्रे साक्षादभिहिताः ये चान्ये पञ्चाऽर्थतो भणिता:, तान् दशाप्यतिशयान् कार्ये कारणे समागच्छति 'कज्जं ति वा कारणं ति वा एगट्ठमि ति वचनात् । जयसेवीति यतनया सेवमानो भिक्षुरपि न बकुशी भवति, न बकुशत्वदोषेण गृह्यते इति भावः ॥ २६८६ ॥ किं तत् कार्यम् ? अत आह— बालाऽसहूमतरंतं, सुइवादिं पप्प इड्डिवुड्डुं वा । दस वि भइयातिसेसा, भिक्खुस्स जहक्कमं कज्जे ॥ २६८७ ॥ बालाऽसहमतरन्तं ग्लानं शुचिवादिनं ऋद्धिवृद्धं वा प्राप्य दशाप्यतिशेषा भिक्षोः कार्ये समापतिते यथाक्रमं भजिता विकल्पिता भवन्तीति भावः । तथाहि - बालस्य हस्तपादादयः प्रक्षाल्यन्ते, अन्ये चातिशया यथासम्भवं तस्य क्रियन्ते । 'असहो' नाम असमर्थस्तस्यापि यथायोगमतिशयाः क्रियन्ते, तथा अतरन् ग्लानः, शुचिवादी शौचप्रधानः For Private And Personal Use Only सूत्र ३ गाथा | २६८४-२६८८ गणावच्छेद कस्य अतिश यद्वयम् ११२७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy