SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः ११२५ (B) जे जत्थ अहिगया खलु, अस्स दंडक्खमाइया रण्णा । तेसिं भरणम्मि ऊणे, भुंजति, भोए अदंडादी ॥ २६८२॥ ये अस्सदंडक्खमाइया महाऽश्वपत्यादयो यत्राऽश्वभरणादौ राज्ञा अधिकृता व्यापारिताः | तेषां अश्वादीनां भरणे ऊने सति भोगान् अदण्डादीन् दण्डादिरहितान् भुङ्क्ते, न तस्य तथा भोगान् भुञ्जानस्य दण्डोऽपराधो वा, अद्याप्यश्वादिभरणाभावात् । एष दृष्टान्त उक्तः ॥ २६८२॥ सम्प्रति दार्टान्तिकयोजनामाहइय पुव्वगयाधीते, बाहुसनामेव तं मिणे पच्छा । पियइत्ति व अत्थपए, मिणइ ति व दो वि अविरुद्धा ॥ २६८३॥ इति एवममुना दृष्टान्तप्रकारेण पूर्वगते अधीते बाहु सनामेव भद्रबाहुरिव तत् पूर्वगतं पश्चात् महापानध्यानबलेन मिनोति निःशेषमात्मेच्छया तावन्न निवर्त्तते ततश्चिरकालमपि वसति १. अस्सादद्धक्खमाइया - मु. । अस्सादभक्खभाइयाला. अस्सदट्ठक्खमासाइया - पु.प्रे.। गाथा २६७७-२६७८ आचार्यस्य विष्वक् वसने कारणानि ११२५ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy