SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ܀܀܀ षष्ठ उद्देशकः ११२० (B) श्री व्यवहार * सूत्रम् www. kobatirth.org * अणोत्तप्पया अलज्जनीयशरीरता भवति । एष गुणो मुखादिप्रक्षालने, एते चाऽतिशयाः पञ्च, उपलक्षणमन्यदपि यथायोगमाचार्यस्य कर्त्तव्यम् || २६६३ ॥ तथा च - असदस्स जेण जोगाण संधणं जह उ होइ थेरस्स । तं तह करेंति तस्स उ, जह से जोगा न हायंति ॥ २६६४ ॥ Acharya Shri Kailassagarsuri Gyanmandir यथा स्थविरस्याऽशठस्य सतो येन क्रियमाणेन योगानां सन्धानं भवति तत्तस्याचार्यस्य साधवः कुर्वन्ति तथा [ यथा ] से तस्याचार्यस्य योगा न हीयन्ते न हानिमुपगच्छन्ति ॥२६६४ ॥ एए पुण अतिसेसे, उवजीवे यावि कोवि दढदेहो । निदरिसणं एत्थ भवे, अज्जसमुद्दा य मंगू य ॥ २६६५॥ एतान् पुनरतिशयान् कोऽप्याचार्यो दृढदेहः सन् नोपजीवति यस्त्वदृढदेहः सोऽशठो भूत्वा उपजीवति न तु तैरतिशयैः गर्वं करोति हर्षं वा मनसि मन्यते अत्र निदर्शनं भवत्याचार्यसमुद्रा मङ्ग्वाचार्याश्च ॥ २६६५ ॥ For Private And Personal Use Only गाथा | २६६२-२६६९ अतिशयपरिभोगा* ऽपरिभोगे दृष्टान्त: ११२० (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy