SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १११६ (B) बितिएहि उ सारवियं, सगडं रण्णा य उक्करा उ कया । इय जे करेंति गुरुणो, निजरलाभो य कित्ती य ॥ २६४९॥ अपरस्मिन् ग्रामे द्वितीयकैः ग्रामेयकै राजकुलकार्यनियुक्तं शकटं कृतं तेन राजकीयं धान्यं घृतघटाद्यानयन्ति नयन्ति च। तच्च शकटं तैः सम्यक् सारापितं ततो न कदाचिदाज्ञाभङ्गः कृत इति परितुष्टेन राज्ञा ते उत्करा: करविहीनाः कृताः । एष दृष्टान्तोऽयमर्थोपनयः इति एवमुक्तेन प्रकारेण ये शिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्या गुरोः कृत्यं कुर्वन्ति तेषां महती निर्जरा भूयान् ज्ञानादिलाभः कीर्त्तिश्च । गतं सापेक्षद्वारम् ॥ २६४९ ॥ सम्प्रति भक्तयव्यवच्छेदद्वारमाहदव्वे भावे भत्ती, दव्वे गणगा उ दूति जाराणं । भावम्मि सीसवग्गो, करेति भत्तिं सुयधरस्स ॥ २६५०॥ आचार्यस्य भक्तौ क्रियमाणायां तीर्थस्याऽव्यवच्छेदो भक्तावक्रियमाणायां तु तीर्थव्यवच्छेदः। । सा च भक्तिर्द्विधा-द्रव्ये भावे च। अत्र या नाम गणिका भुजङ्गानां भक्तिं कुर्वन्ति दूतयो गाथा २६४८-२६५३ आचार्यस्य | भक्तेमहत्त्वम् १११६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy