SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् षष्ठ उद्देशकः १११४ (B) प्राघूर्णकाद्यागमनं भवेत् तदा एभिः कारणैरभ्युत्थानमनुयोगो भवति ॥ २६४१ ॥ तत्र कालोऽध्ययनादिकं च प्रतीतं न प्रकृतमिति कल्पे व्यवहारे च प्रकृतप्रतिपादनार्थमाहकप्पम्मि दोण्णि पगया, पलंबसुत्तं च मासकप्पे य । दो चेव य ववहारे, पढमे दसमे य जे भणिया ॥ २६४२॥ कल्पे कल्पाध्ययने द्वे प्रकृते तद्यथा प्रलम्बसूत्रं मासकल्पश्च मासकल्पसूत्रं च, व्यवहारे च द्वे प्रकृते ये भणिते प्रथमे दशमे चोद्देशके। तत्र प्रथमे आरोपणासूत्रं, दशमे पञ्चविधव्यवहारसूत्रम् ॥ २६४२॥ न केवलमेतदेव प्रकृतं किं त्वन्यदपि । तथा चाहपेढियातो य सव्वाओ य सव्वातो चूलियातो तहेव य । निज्जुत्ती कप्पनामस्स ववहारस्स तहेव य ॥ २६४३॥ सर्वाः प्रकल्पकल्पादिगताः पीठिकास्तथा सर्वाश्शूलिकास्तथा कल्पनाम्नो व्यवहारस्य च तथा चैवेतिवचनादन्येषां च दशवैकालिकप्रभृतीनां च निर्युक्तयः प्रकृतानि ॥ २६४३॥ गाथा २६४०-२६४७ अभ्युत्थानकारणानि वाचना चार्यस्य | १११४ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy