SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहारसूत्रम् त्वमप्यस्यामास्थानिकायामुपविष्टो गुरून् मुक्त्वाऽन्यस्य कस्यापि महीयसोऽपि नोत्तिष्ठन्ति(सि)अहमपि तवास्थानिकायां त्वदीयां लीलां धरन्ती समुपविष्टा ततो न सपरिवाराऽप्यभ्युत्थिता, यदि पुनस्ते तव लीला न कृता स्यात् ततोऽहमभ्युत्तिष्ठेयमित्येवं राजा देव्या तोषितः। एवमत्रापि तीर्थकरस्थानीय आचार्योऽर्थमण्डल्यामुपविष्टः सन् न कस्याप्यभ्युत्तिष्ठति ॥ २६२७ ॥ षष्ठ उद्देशकः १११० (A) अमुमेवार्थं गौतमदृष्टान्तेन दृढयतिकहेंतो गोयमो अत्थं, मोत्तुं तित्थगरं सयं । न वि उद्वेति अन्नस्स, तग्गयं चेव गम्मति ॥ २६२८॥ न खलु भगवान् गौतमोऽर्थं कथयन् स्वकमात्मीयं तीर्थंकरं मुक्त्वा अन्यस्य कस्यापि उत्तिष्ठति अभ्युत्थानं कृतवान् । तद्गतं चेदानीं सर्वैरपि गम्यते तदनुष्ठितं सर्वमिदानीमनुष्ठीयत॥ ततोऽर्थं कथयन् न कस्याप्युत्तिष्ठति ॥ २६२८॥ गाथा २६२८-२६३३ वाचनाकाले व्याक्षेपनिषेधः ४१११० (A) सम्प्रति श्रवणविधिमाह For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy