SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहारसूत्रम् षष्ठ उद्देश: ११०४ (A) ܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀ www. kobatirth.org तित्थगर त्ति समत्तं, अहुणा पावयणनिज्जरा चेव । वच्छंति दो वि समगं, दुवालसंगं पवयणं तु ॥ २६०९ ॥ तीर्थकर इति द्वारं समाप्तम्, अधुना प्रवचनं निर्जरा चेति द्वे अपि द्वारे समकमेकं कालं व्रजतः । तत्र प्रवचनं नाम द्वादशाङ्गं गणिपिटकम् ॥ २६०९॥ तं तु अहिज्जंताणं, वेयावच्चे उ निज्जरा तेसिं । कस्स भवे केरिसया, सुत्तत्थजहोत्तरं बलिया ॥ २६१०॥ Acharya Shri Kailassagarsuri Gyanmandir तत् तु द्वादशाङ्गं गणिपिट्टकमधीयानानां वैयावृत्त्ये क्रियमाणे तेषां वैयावृत्त्यराणां महती निर्जरा । उक्तं च- "आयरियवेयावच्चं करेमाणे महानिज्जरे महापज्जवसाणे भवति " इत्यादि। अत्र महानिर्जरस्तदावरणीयस्य कर्मणः क्षयकरणात् महापर्यवसानः पुनरन्यनवकर्मबन्धाभावात् । अत्र शिष्यः प्राह- कस्य कीदृशी निर्जरा भवति ? । आचार्य: प्राह-सूत्रे अर्थे च यथोत्तरं बलिका ॥ २६१० ॥ * एतदेव विभावयिषुराह For Private And Personal Use Only गाथा २६०९-२०१५ भावानुसारं निर्जरा ११०४ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy