SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् ....... गाथा विषयः २५२२-३३ आचार्यस्य बहिः स्थण्डिलभूमौ गमने दोषाः ..... २५३४-७....................." लोकोत्तरिकविनयस्य श्रेष्ठत्वम् ...... २५३८-३९ ............ बहि: स्थण्डिलभूमौ गमने यतना ............... २५४०-४४ ............ आचार्यस्य रक्षणे उदाहरणम् ........... २५४५............. .. आचार्यरक्षणे शुश्रूषणे गुणाः ........... २५४६........................." वैयावृत्त्यकरणे स्वातन्त्र्यम् ३..... २५४७-८ आचार्यस्य अतिशायिप्रभुत्वम्. २५४९-५१ ............. आचार्यस्य भिक्षार्थमनटनम् . ........ २५५२-८४ .......... भिक्षार्थमटने दोषा: ............... २५८०............ ..भिक्षार्थमनटने गुणा: .......... २५८४-८६ .............. भिक्षार्थं गते यतना. २५८७-९७ ........................ आचार्यस्य अतिशये उदाहरणादिः............... २५९८-२६०८................. भिक्षाटनप्रयोजनानि आचार्यस्य २६०९-१२ .... वैयावृत्त्ये निर्जरा ........ २६१३-१७.... .... भावानुसारं निर्जरा. पेज १०७६-१०८० ............१०८०-१०८२ .१०८२ ............१०८३-१०८४ ............१०८४ .१०८४ १०८४-१०८५ ............१०८५-१०८६ ........... १०८६-१०९६ ..........१०९४ ............१०९६ ............१०९७-१०९९ ............११००-११०३ । ............११०४-११०५ ............११०५-११०६ ..... भाग-४ विषयानुक्रम 10 For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy