SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०९० (B)* गहाण'। स प्राह 'न कल्पते राजपिण्ड' इति । एवं निमन्त्रणानन्तरमग्रहणे राज्ञा भण्यते 'साधो! किं तव पतद्ग्रहे समस्ति ततो दर्शितेऽन्तप्रान्तादिके वासिकादौ च राजा तत् । दृष्ट्वा खिंसनं कुर्यात् । तथा आचार्योऽलब्धिको भवेत् स चेत् ग्लानादिनिमित्तं शिष्यान् प्रातीच्छिकांश्च व्यापारयेद् यथा-'ग्लानादीनां योग्यमानयत' ते चाऽलब्धिकं ज्ञात्वा परिभवमुत्पादयन्तीति तेषां व्यापारणात् दुःखम् एष द्वारगाथासमासार्थः ॥२५६४॥ साम्प्रतमेनामेव विवरीषुः लजां मुक्त्वा अकारकद्रव्यप्रतिषेधने ये दोषास्तानाहजेणेव कारणेणं, सीसमिणं मुंडियं भदंतेण । गाथा वयणघरवासिणी वि हु, न मुंडिया ते कहं जीहा ॥ २५६५॥ २५६४-२५६९ आचार्यस्य येनैव कारणेन हेतुना भदन्तेन गुरुणा तव शीर्षमिदं मुण्डितं तेनैव कारणेन तव भिक्षाटने जिह्वाऽपि वदनगृहवासिनी 'ममैतदकारकमन्यद्देही 'ति ब्रुवाणा कथं न मुण्डिता? येनैवं || दोषाः न भाषते ॥ २५६५॥ १०९० (B) यथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy