SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्यवहार सूत्रम् भिक्षामटेयुः । यत एवं गणालोकेऽक्रियमाणेऽमी दोषाः, तस्मात् तिसृष्वपि सन्ध्यासु श्री * शिष्याणामालोकस्तिष्ठन् भिक्षामहिण्डमानः करोति ॥ २५५८ ॥ षष्ठ उद्देशकः ********* १०८८ (B) www. kobatirth.org गत गणालोकद्वारम् अधुना कायक्लेशद्वारमाह हिंडतो उव्वातो, सुत्तत्थाणं च गच्छपरिहाणी । नासेहिति हिंडतो, सुत्तं अत्थं अरेगेणं ॥ २५५९ ॥ दारं ४ । Acharya Shri Kailassagarsuri Gyanmandir हिण्डमानः पुनर्भिक्षां महान् कायक्लेश इति उव्वातोत्ति परिश्रान्तो भवति, परिश्रान्तत्वात् सूत्रमर्थं च दातुमसमर्थ इति शिष्येषु प्रातीच्छिकेषु च सूत्रार्थानां परिहानिः । ततो गच्छस्यापि परिहानिः । शिष्याणां प्रातीच्छिकाणां वाऽन्यत्रान्यत्र गणान्तरे सङ्क्रमात् । तथा हिण्डमानः सूत्रमर्थं चारेकेण अक्षेपेणाऽऽत्मनोऽपि नाशयिष्यति । २५५९ ॥ गतं कायक्लेशद्वारम् । इदानीमचिन्ताद्वारमाह जा आससिउं भुंजइ, भुत्तो खेयं च जाव परिणेई । ताव गतो सो दिवसो, नट्ठसती दाहिती किं वा ? ॥ २५६० ॥ For Private And Personal Use Only ** गाथा | २५५८-२५६३ आचार्यस्य * भिक्षाहिण्डने दोषाः **** १०८८ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy