SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येन कारणेन गणी आचार्यः सबालवृद्धस्य गच्छस्याऽऽधारस्ततस्तस्य भवत्यतिशेषप्रभुत्वं अतिशायिप्रभुत्वम्, तच्चभिर्वक्ष्यमाणैारैरवगन्तव्यम् ॥ २५४७ ॥ व्यवहारसूत्रम् षष्ठ उद्देशकः १०८५ (A) तान्येवाहतित्थयर१पवयणे रनिज्जरा य सावेक्ख भत्त अविछेदो । एएहिं कारणेहिं, अतिसेसा होति आयरिए ॥ २५४८ ॥ दारगाहा। आचार्यस्तीर्थकरस्तीर्थकरानुकारी तथा सूत्रतोऽर्थतश्चाधीती प्रवचने तथा तस्य वैयावृत्त्यकरणे महती निर्जरा भवति तथा शिष्याः प्रातीच्छिकाश्चात्मानुग्रहबुद्ध्या सूरेः वैयावृत्त्यं कुर्वन्तः सापेक्षा भवन्ति, सापेक्षाणां च भूयान् ज्ञानादिलाभो महती च निर्जरा, इतरे अकुर्वन्तो ये निरपेक्षास्तेषां महान् संसारः। तथा भक्तावाचार्यस्य क्रियमाणायां सकलस्यापि गच्छस्यानुग्रहकरणात् तीर्थस्याऽव्यवच्छेदः कृतो भवति । एतैः कारणैः आचार्यस्य सूत्रोक्ता अतिशेषा भवन्त्यन्ये वा वक्ष्यमाणा इति द्वारगाथासक्षेपार्थः ।। २५४८॥ साम्प्रतमेषां व्याख्या, तत्र प्रथमं तीर्थकरकल्पद्वारं व्याख्यानयति गाथा ४२५४४-२५५१ आचार्यस्य अतिशायि प्रभुत्वम् १०८५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy