SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः किम्? इत्याहश्री व्यवहार गंतूण पुच्छिऊणं, तस्स य वयणं करेंति न करेंति। सूत्रम् एगाऽऽभोगण सव्वे, बहि ठाणं वारणं इयरे ॥ १०४२ ॥ द्वितीय उद्देशकः ग्रामाभ्यन्तरवर्तिनः साधवः परिहारिणः समीपं गत्वा पृच्छन्ति- निराबाधं भवतो ५५१ (A)12 वर्तते ? । तत्र यदि ब्रूते 'गृहीतोऽहमशिवेन' इति। तदा तस्स य वयणं करेंति न करेंतित्ति | तस्य परिहारिकस्य वचनं प्रवेशलक्षणं ते कर्वन्ति यदि वा न कर्वन्ति। किमक्तं भवति? प्रथमे द्वितीये वा भङ्गे न कुर्वन्ति, तृतीयभङ्गे चतुर्थे च कुर्वन्ति। तृतीये भने यतनामाहएगाऽऽभोगणेत्यादि, तृतीये भङ्गे यदि सदृशमशिवं तत एकस्मिन्नुपाश्रये तं कुर्वन्ति। अथ विसदृशं तर्हि नैकस्मिन्नुपाश्रये स्थापनीयः अन्यतरस्यानर्थसम्भवात्, किन्तु भिन्ने, तस्मिन्नप्यसम्बद्धे । अथ व्यवच्छिन्नं गृहं न किमपि लभ्यते ततः सम्बद्धेऽपि गृहे पृथग् द्वारे स्थापनीयः। एगाभोगण सव्वेत्ति एकस्य साधोः आभोगनं- प्रतिजागरणम्, किमुक्तं भवति? एक: साधुस्तं ग्लायन्तं परिहारिणं प्रतिजागर्ति, शेषाः सर्वेऽपि साधवः तत्प्रायोग्यमौषधादिकं याचन्ते। बहि ठाणमिति यदि पुनः परिहारिणो वसतावानयने गाथा |१०४०-१०४३ अशिवगृहीतपारिहारिक सामाचारी ५५१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy