SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्वितीय उद्देशकः ५४१ (A) www.kobatirth.org श्री कीदृशाः परिहारतपोऽर्हाः ? कीदृशाश्च शुद्धतपोयोग्या ? इति शिष्यप्रश्नावकाशमाशङ्कय शुद्धतपसां शुद्धतपोयोग्यानां चशब्दात् परिहारतपोयोग्यानां च प्रज्ञापना प्ररूपणा कर्त्तव्या । व्यवहार- अत्रापि तत्प्ररूपणायाः स्थानत्वात् सा च प्रागेव कृतेति, न भूयः क्रियते । अ सर्वेऽप्यगीतार्था भवेयुस्ततस्ते अन्यस्मिन् गणे गत्वा शोधनं कुर्युः, आलोचनां दत्त्वा शुद्धतपः प्रतिपद्येरन्निति भावः ॥ १०१७ - १८ ॥ सूत्रम् ܀܀ Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् - परिहारकप्पट्ठिते भिक्खू गिलायमाणे अन्नयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, से य संथरेज्जा, ठवणिज्जं ठवइत्ता करणिज्जं वेयावडियं ॥ ५ ॥ सेय नो संथरेज्जा, अणुपरिहारिएणं तस्स करणिज्जं वेयावडियं, से य संते बले अणुपरिहारिएणं कीरमाणं वेयावडियं साइजेज्जा, से य कसिणे तत्थेव आहेयव्वे सिया ॥ ५ ॥ 'परिहारकप्पट्ठिए भिक्खू गिलायमाणे' इत्यादिसूत्रद्वयम्, परिहारकल्पस्थितो भिक्षुग्लयन् ग्लानिमुपागच्छन् अन्यतरदकृत्यस्थानं प्रतिसेव्य आलोचयेत् । स च तेनाऽकृत्यप्रतिसेवनेन संस्तरेत् परिहारतपोवहने समर्थो भवेत् ततः स्थापनीयं स्थापयित्वा For Private and Personal Use Only सूत्र ५-६ गाथा १०१७-१०१९ पारिहारिक सामाचारी ५४१ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy