SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५३९ (B) गत्वा परिहारतपः प्रतिपद्यते। अथ समस्ता अप्याचार्यप्रभृतयोऽगीतार्थास्ततोऽन्यत्र गच्छान्तरे ते सर्वे गत्वा यः प्रायश्चित्तमापन्नः स शुद्धं तपः प्रतिपद्यते ॥१०१५ ॥ सूत्रम्- बहवे साहम्मिया एंगओ विहरंति, सव्वे वि ते अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, एगं तत्थ कप्पागं ठवइत्ता अवसेसा णिव्विसिज्जा, अह पच्छा से वि निव्विसेज्जा॥ ४॥ । 'बहवे साहम्मिया' इत्यादि, अथास्य सूत्रस्य कः सम्बन्धः? उच्यतेसरिसम्मि असरिसेसु व, अवराहपएसु जइ गणो लग्गे। बहुयकयम्मि वि दोसित्ति, होइ सुत्तस्स संबंधो ॥ १०१६॥ सूत्र २-३-४ गाथा सदृशमपराधपदं नाम यथा सर्वैरपि प्राणातिपातः कृत इति। असदृशान्यपराधपदानि 1४|१०१४-१०१६ मूलगुणानां प्राणातिपातविरत्यादीनां मध्ये किमपि केनाप्यपराद्धम्, तत्र यदि गणः प्रायश्चित्त स्वरूपम् सदृशेऽपराधे यदि वा असदृशेष्वपराधेषु लगेत् तथापि यथा लोके "शतमदण्ड्यम् | सहस्रमवन्ध्यं" तथात्रापि प्रतिपत्तिर्माभूत्। किन्तु बहुकैरपि कृतेऽपराधे दोषः। किमुक्तं || ५३९ (B) १. एगतओचूर्ण्यवतरणे २. “सह खंसू-जेसू. संसू. ।। For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy