SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देश : ५३७ (B) ܀܀܀܀܀ www.kobatirth.org माणसा उवेति विस, मणसा वि य सन्नियत्तए तेसु । इय विहु अज्झत्थसमो, बंधो विसया न उ पमाणं ॥ १०१२ ॥ इह विषयोपलब्धिव्यतिरेकेणापि मनसा अन्तःकरणेन विषयान् इन्द्रियविषयान् रूपादीन् उपैति अध्यवस्यतीति भावः । मनसैव च तेभ्यः विषयेभ्यः सन्निवर्तते, विरज्यते इत्यर्थः । इत्यपि एवमपि हुः निश्चितम् अध्यात्मसमोऽध्यात्मानुरूपः, परिणामानुसारी इत्यर्थः बन्धः कर्मबन्धः । तस्मान्न विषयाः प्रमाणम्, तेषु सत्स्वपि केषाञ्चिद्रागद्वेषासम्भवात्, तदभावेऽपि च केषाञ्चिन्मनसा तत्सम्भवादिति ॥१०१२ ॥ एवं खलु आवण्णे, तक्खण आलोयणा उ गीयम्मि । ठवणिज्जं च ठवेत्ता, वेयावडियं करे बितिओ ॥ १०१३ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवम् उक्तेन प्रकारेण खलु निश्चितमेकस्मिन् प्रायश्चित्तस्थानमापत्रे तेन तत्क्षणमेव तत्कालमेव गीते गीतार्थस्य पुरत आलोचना दातव्या । तत्र यदि द्वावपि गीतार्थों विहरतस्तत: स्थापनीयं प्रागुक्तस्वरूपं स्थापयित्वा यः प्रायश्चित्तस्थानमापन्नः स For Private and Personal Use Only गाथा १००९-१०१३ अध्यात्मस्य प्रामाण्यम् ५३७ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy