SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् एतैः अनन्तरगाथोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः सम्प्रयुक्त एतद्गुणसम्प्रयुक्तः सङ्घमध्ये व्यवहरति। एतद्गुणविप्रमुक्ते पुनर्व्यवहरति सुमहती आशातना भवति। न केवलमाशातना, व्रतलोपश्च ॥ १७०९॥ तृतीय उद्देशकः ७९१ (B) तथा चाऽऽहआगाढमुसावादी, बितियतईए य लोवति वए ऊ। माई य पावजीवी, असुईलित्ते कणगदंडे ॥ १७१० ॥ इति व्यवहारभाष्ये पट्टबद्धोद्देशकस्तृतीयः परिसमाप्तः ॥३॥ आगाढे कुलकार्ये गणकार्ये सङ्घकार्ये वा अनाभाव्यस्याऽऽभाव्यस्य आभाव्यस्य वाऽनाभाव्यस्याज्ञानतया रागद्वेषाभ्यां वा भणनाद् मृषा वदतीत्येवंशील आगाढमृषावादी द्वितीयतृतीये मृषावादाऽदत्तादानविरतिरूपे व्रते लोपयति। तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपोऽनाभाव्यं ग्राहयतोऽनुमतिदोषभावात् तु शब्दात्शेषाण्यपि व्रतानि लोपयति, एकव्रतलोपे सर्वव्रतलोप इति वचनात्। मायी सूत्रमुल्लङ्घय शठोत्तरैर्व्यवहारकरणात्। पापजीवी दुर्व्यवहारकरणाय परदत्ताहाराद्युपजीवनात्। अत एवाऽशुचिः मृषावादित्वादि गाथा १७०५-१७१० व्यवहारकरणविधिः ७९१ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy