SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् | तृतीय उद्देशकः ७९० (B) त्वमप्यभ्यर्थयिष्यसे। विद्यासिद्धो भण्यते-यदा सङ्घस्य कार्य विद्यया साधनीयं भविष्यति तदा त्वत्पार्धात्साधयिष्यते। रात्निके रत्नाधिके पुनरेवं भण्यते- यत्र पाक्षिकादिकं वन्दनकं दातव्यं भविष्यति तत्र यूयं भणिष्यध्वे, किमिदानीमायासं कुरुथ? इति ॥ १७०५ ।। एतच्च स तान् प्रति प्राहन हु गारवेण सक्का, ववहरिउं संघमज्झयारम्मि। नासेइ अगीयत्थो,अप्पाणं चेव कजं तु ॥ १७०६ ॥ न हु नैव सङ्घमध्यकारे संघमध्ये गौरवेण शक्यं व्यवहर्तुम्, अन्यैर्जिनाज्ञाराधकै. र्गीताथै र्निवारणात्, केवलं सोऽगीतार्थस्तथा दुर्व्यवहारं कुर्वन् आत्मीयमेव कार्यं नाशयति। उत्सूत्रप्ररूपणतोऽबोधि-फलनिबिडकर्मबन्धनात् ॥ १७०६ ।। तथा चाऽऽहनासेइ अगीयत्थो, चउरंगं सव्वलोए सारंगं। नट्ठम्मि उ चउरंगे, न हु सुलहं होइ चउरंगं ॥ १७०७ ॥ गाथा |१७०५-१७१० व्यवहारकरणविधिः ७९० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy