SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशक: ७८९ (A) ܀܀܀܀܀܀܀ www.kobatirth.org अधुनाऽस्यैव प्रायश्चित्तमाह उम्मग्गदेसणाए, संतस्स छायणाए मग्गस्स । ववहरिउमचाएंते, मासा चत्तारि भारिया ॥ १७०० ॥ उन्मार्गदेशनया सतो मार्गस्य छादनया च व्यवहरन् गीतार्थैः प्रतिषिध्यते, प्रतिषेधिते च व्यवहरितुमशक्नुवति प्रायश्चित्तं चत्वारो गुरुका मासाः ॥ १७०० ॥ गारवरहिएण तहिं ववहरियव्वं तु संघमज्झम्मि | 7 को पुण गारव ? इमो, परिवारादी मुणेयव्वो ॥ १७०१ ॥ Acharya Shri Kailassagarsuri Gyanmandir तत्रापि गौरवरहितेन सङ्घमध्ये व्यवहर्तव्यम् । किं पुनर्गौरवम् ? इति चेत्, सूरिराह -इदं वक्ष्यमाणं परिवारादिकं परिवारादिविषयं ज्ञातव्यम् ॥ १७०१ ॥ तदेवाऽऽह परिवार१ इड्ढि २ धम्मकहि३ वादि ४ खमगे५ तहेव नेमित्ती ६ । विज्जा ७ राइणियाए ८ गारवो इति अट्ठहा होइ ॥ १७०२ ॥ For Private and Personal Use Only गाथा १६९६ - १७०४ व्यवहारकरणविधिः ७८९ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy