SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७८५ (B) इहलोए य अकित्ती, परलोए दुग्गती धुवा तेसिं। अणाणाए जिणिंदाणं जे ववहारं ववहरेंति ॥ १६८६ ॥ ये जिनेन्द्राणामनाज्ञया व्यवहारं व्यवहरन्ति, तेषामिह लोके अकीर्तिः परलोके ध्रुवा दुर्गतिः ॥१६८६॥ तेण न बहुस्सुतो वी, होइ पमाणं अण्णायकारिओ। नाएण ववहरंतो, होई पमाणं जहा उ इमे ॥ १६८७ ॥ यत एवं दुर्व्यवहारिण इह लोकेऽपकीर्तिः परलोके च दुर्गतिस्तेन कारणेन बहुश्रुतोऽप्यन्यायकारी न भवति प्रमाणम्। न्यायेन पुनर्व्यवहरन् भवति प्रमाणम्। यथा इमे वक्ष्यमाणास्तगरायां तस्यैवाऽऽचार्यस्याष्टौ शिष्याः ॥ १६८७॥ तानेवाऽऽहकित्तेहि पूसमित्तं१, वीरं२ सिवकोट्ठगं३ च अज्जासं ४। अरहन्नग५ धम्मत्तग ६खंदिल७ गोविंददत्तं च ॥ १६८८ ॥ गाथा |१६८२-१६८८ तगरायाः दुर्व्यवहारिणः अष्टौ ७८५ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy