SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ७६९ (A) ४ सचित्तनिमित्तो अचित्तनिमित्तो मिश्रनिमित्तो वा यो व्यवहारः कुले क्षिप्तः 'यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन छेत्तव्यमिति तत्कुलप्राप्तम्, एवं गणप्राप्तं सङ्घप्राप्तं च भावनीयम्। तत्र यत्सचित्तादिकं विवादास्पदीभूतं व्यवहारेण छेद्यतया कुलप्राप्तं वा गणप्राप्त वा संघप्राप्तं वा तत्कारणागाढं आगाढागाढकारणम्। तथा कथमहमेनं व्यवहारमाहाराद्युपग्रहे वर्तमानं हितेप्सितं छिन्द्याम् इति बुद्ध्या परेषां छिद्राणि निरीक्षमाणो मायी तेनैव मायित्वेनैव च सोऽशुचिः ॥ १६२३॥ तमेवाशुचिं द्रव्यभावभेदतः प्ररूपयतिदव्वे भावे असुती, भावे आहारवंदणादीहिं। गाथा कप्पं कुणति अकप्पं , विविहेहि य रागदोसेहिं ॥ १६२४ ॥ |१६२०-१६२६ आचार्याअशुचिर्द्विधा द्रव्यतो भावतश्च। तत्र योऽशुचिना लिप्तगात्रो यो वा पुरीषमुत्सृज्य पतौ || दिपादऽयोग्याः न निर्लेपयति स द्रव्यतोऽशुचिः,भावे भावतः पुनरशुचिराहारवन्दनादिभिर्विविधैर्वा रागद्वेषैः ७६९ (A) कल्प्यमप्यकल्प्यं करोति। किमुक्तं भवति?-आहारोपधि-शय्यादिनिमित्तं वन्दन-नीचैर्वत्त्यादिना . For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy