SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७६३ (B) *** ܢ܀܀܀܀܀ www.kobatirth.org सन् उद्भ्रामे उद्भ्रामकभिक्षाचरग्रामे स्वगणागमः स्वगणसम्बन्धिनां साधूनामागमस्तेषामात्मानं दर्शयति ? किमुक्तं भवति उद्भ्रामकभिक्षाप्रचुरे ग्रामे ये स्वाचार्यसम्बन्धिनः साधवो भिक्षाचर्यार्थमागतास्तेषामात्मानमुपदर्शयति । तं दृष्ट्वा यः परुषयति, तस्य प्रायश्चित्तं चतुर्गुरुकाः । किन्तु तैर्गत्वा सूरिभ्यः कथनीयं दृष्टोऽस्माभिः स पूर्वनष्ट इति । यच्च तेनोक्तं तदपि कथनीयम् ॥ १६०८ ॥ किं तेनोक्तम् ? इत्यत आह बेति य लज्जाए अहं, न तरामि गंतु गुरुसमीवं तु । न य तत्थ जं कयं मे, निग्गमणं चेव सुमरामि ॥ १६०९ ॥ Acharya Shri Kailassagarsuri Gyanmandir आत्मनि साधूनामुपदर्शिते स तान् साधून् प्रति ब्रूते- लज्जया अहं गुरुसमीपं गंतुं न शक्नोमि, न च तत्र वसतौ यन्मया कृतं तत्स्मरामि केवलं निर्गमनमेव स्मरामि ॥१६०९ ॥ तेहिं निवेइए गुरुणो, गीया गंतूण आणयंति तयं । मिगपुरतो उ खरंटण, वसभ निवारेति मा भूओ ॥ १६१० ॥ For Private and Personal Use Only गाथा १६०४-१६१० विविधयतनाः ७६३ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy