SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् तृतीय उद्देशकः ७६१ (B) 'सत्यमयमुन्मत्तक एव' इति। एवं भाविते साधुजने तान् बनतो वृषभा ब्रुवते- मा गाढमेनं बनीथ मा बन्धनस्योद्वेगतो नष्टः सन् दूरं नंक्ष्यति, पश्चाद् मार्गयद्भिरपि न लप्स्यते ॥१६०१ ॥ गुरु आपुच्छ पलायण, पासुत्तमिगेसु अमुगदेसंति। मग्गण वसभाऽदिढे, भणंति मुक्कामो सोसस्स ॥ १६०२ ॥ रात्रौ मृगेषु अज्ञेषु बाल-शैक्षकादिषु प्रसुप्तेषु गुरुम् आचार्यमापृच्छ्य 'अमुकं देशं | गच्छामि' इति पलायते। प्रभाते च वषभा ब्रवते नष्टः स पिशाचः, न दृश्यते इति मार्गयामस्ततो |* वृषभाः कैतवेन चिरं मार्गयित्वा तस्मिन्नदृष्टे वसतावागत्य भणन्ति ‘नष्टः स पिशाचो न | सूत्र १९-२२ क्वापि दृष्ट इति मुक्ताः स्मः छुट्टा वयं' शोषस्य तद्गवेषणाद्यायासस्य।। १६०२ ॥ |१५९९-१६०३ तेन च परदेशं गच्छता यानि स्थानानि परिहर्तव्यानि, तान्यभिधित्सुराह पदयोग्या ऽयोग्यतादिः विहरण वायण खमणे, वेयावच्चे गिहत्थ धम्मकहा। ७६१ (B) वजेज समोसरणं, पडिवयमाणो हियट्ठीओ ॥ १६०३ ॥ गाथा For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy