SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री X व्यवहार सूत्रम् तृतीय उद्देशकः ७५९ (B) गणावच्छेदियत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥१८॥"भिक्खू य गणातो अवकम्मे" त्यादि। अथास्य सूत्रस्य कः सम्बन्धः? तत आह जा तिन्नि अठायंते, सावेक्खो वच्चए उ परदेसं। तं चेव उ ओहावण, जं उज्झति दव्वलिंगं तु ॥ १५९८ ॥ यावत् त्रीन् वारानपवादतो द्वितीयभङ्गे स्त्रीसेवायामपि कृतायां न तिष्ठति वेदोदये पुनरेष्यामि, मा च ज्ञास्येऽहमिति निक्षिप्य प्रच्छन्नमवधावामीति यस्यापेक्षास्ति स सापेक्षः, स्वदेशपरिहरणार्थं परदेशं व्रजति। 'तत्र सुखं लिङ्गविवेकेन प्रतिसेविष्यामि' इति बुद्ध्या। एतदेव चावधावनं यल्लिङ्गविवेकबुद्ध्या गमनम्। तथा चाह- तं चेव य इत्यादि, तदेव अवधावनं यद् द्रव्यलिङ्गं रजोहरणादिकमुज्झति ‘मा प्रवचनस्योड्डाहो भूद्' इति कृत्वा॥ १५९८ ॥ ततः पूर्वं सूत्रपञ्चकानन्तरमिदमवधावनसूत्रपञ्चकम्। तद्यथा प्रथमं भिक्षुसूत्र१ तदनन्तरं | गणावच्छेदकसम्बन्धिनी क्रमेणानिक्षेपणनिक्षेपणविषये द्वे सूत्रे २३ ताभ्यामप्यनन्तरमाचार्योपाध्यायविषये क्रमेणाऽनिक्षेपण-निक्षेपणविषये द्वे सूत्रे ४। ५ ॥ सूत्र १८ गाथा १५९७-१५९८ भिक्षोः पदयोग्याज्योग्यता ७५९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy