SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७५३ (A) छुब्भति। अन्नहा विणस्सिहिति। एवं सामत्थेऊण अन्नया सेट्टी घरमागओ। आभोक्खं मग्गइ। सा न देइ। ततो सेट्ठिणा महतो कलहो कतो। सा य पिट्टिऊण निस्सारिया। सा य वहू कलहसदं सोऊण तत्थागया सेट्ठिणा भणिया-पुत्तिवहूए! तुमं घरसामिणी, का एसा? ता तुमे अज्जप्पभिति सव्वो वावारो कायव्वो। सा तहेव करेउमारद्धा। तओ तीए वावारवाउलाए भोयणमवि वियालवेलाए, कुतो मंडणपसाहणादियं ? । दासचेडीए भणियं मग्गितो चिट्ठति पुरिसो, कया मेलिज्जइ ? तीए भणियं-मरणस्स वि मे अवसरो नत्थि, कुतो पुरिसस्स ? एवं यथा तस्या गृहव्यापारव्यापृततया वेदोपशान्तिरभूत्। तथास्यापि सूत्रमण्डल्यादिव्यापार| व्यापृततया कदाचिद्वेदोपशान्तिः सम्भाव्यते ततः सूत्रमण्डलीम् अर्थमण्डलीं च दाप्यत इति ॥ १५८४॥ एवं पि अठायंते, अट्ठाणादेक्कमेक्क-तिगवारा। वजेज सचित्ते पुण, इमे उ ठाणे पयत्तेणं ॥ १५८५ ॥ एवमपि सूत्रमण्डल्यादिदापनतोऽपि अतिष्ठति वेदोदये अस्थाने वेश्यापाटके स्थविरैः गाथा १५८३-१५८६ ब्रह्मचर्यपालनोपायाः . . ७५३ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy