SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३६ (B) सुतरां धर्म: समाचरणीयः विभवादिपरिभ्रष्टत्वादिति। आर्यिका अपि चिन्तयन्ति- यदि तावदीदृशाः खल्वस्माकं बान्धवाः सम्पन्नाः, कथममन्दपुण्या एतेषां मुखमपि निरीक्षन्ते? [इति] न सीदन्ति। खल्वेतादृशधीरपुरुषपरिगृहीता आर्यिकाः, केवलमपरिभूताः सदा वर्तन्ते ॥१५३९॥ किं च भयं गोरव्वं, लोया बहुमाणं च कुव्वंति। गेलण्णोसहमाई, सुलभं उवकरणभत्तादी ॥ १५४० ॥ किंच तत्र तेषु राजकुमारादिष्वाचार्यादिपदेषु स्थापितेषु लोका भयं गौरवं बहुमानं च कुर्वते । ग्लानत्वे च भवत्यौषधादिकं सुलभम्, उपकरणं भक्तादि च ॥१५४० ॥ संजतिमादीगहणे, ववहारे होइ दुप्पधंसो उ। तग्गोरव्वा वादे हवंति अपराजिया एव ॥ १५४१ ॥ संयत्यादीनामादिशद्वात् तथाविधक्षुल्लकादिपरिग्रहः, ग्रहणे अपहारे भवत्यसौ राजकुमारादिदुष्प्रधृष्यः तथा तद्गौरवात् वादे भवन्ति साधवोऽपराजिता एव ॥१५४१॥ १. ववहारो- पु. प्रे. ॥ सूत्र १० गाथा १५३९-१५४३ असमाप्तश्रुतस्य आचार्यत्वम् ७३६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy