SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३५ (B) ******* ******* www.kobatirth.org एते गुणा हवंती, तज्जायाणं कुटुंबपरिवुड्ढी । ओहाणं पिय तेसिं, अणुलोमुवसग्गतुलं तु ॥ १५३८ ॥ Acharya Shri Kailassagarsuri Gyanmandir साधुर्विषीदन् तान् तथाभूतान् दृष्ट्वा स्थिरो भवति । आर्यिका अपि तेषु यथाभूतेषु स्थापितेषु स्वचेतसि स्थिरा उपजायन्ते, गेलण्णत्ति ग्लानत्वे साधूनामौषधं सुलभं भवति । वैद्यतेषां प्रभावतोऽनुकूलां क्रियां करोति, यथा एते राजादिपुत्राः, तेषां चामी शिष्या इति । तथा भिक्षा उपकरणमपि साधूनामतिसुलभम्, ववहारो इत्थियाए इति स्त्रिया अपहृतायास्तेषां भयतो व्यवहारो लभ्यते । इयमत्र भावना - काचित् रूपवती कुमारश्रमणी केनापि राज्ञा गृहीता स्यात्, ततस्तेषां गतानां भयेन सा मुच्यते इति । वादे च तद्गौरवात्साधवोपरिभूता भवन्ति । अकिंचणकरे यत्ति योऽपि कश्चित् साधूनां प्रत्यनीकः सोऽपि तेषां राजादिकुमारप्रव्रजितानां भयतो न किञ्चित् करोति । अथवा अकिञ्चनानां साधूनां यदि कथमपि नाप्यर्थजातेन प्रयोजनमुपजायते तर्हि तत् सर्वं लोकः प्रायोऽप्रार्थित एव करोति ॥ १५३७ ॥ तदेवमेते अनन्तरोदिता गुणाः तज्जातानां राजादिजातानां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजिताः तद्दिवस एवाचार्यादिपदेषु स्थाप्यन्ते । अयं च गुणः कुटुम्बपरिवृद्धिर्गच्छ For Private and Personal Use Only गाथा १५३२-१५३८ पदप्रदानकारणादीनि ७३५ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy